5 Essential Elements For bhairav kavach

Wiki Article



नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

सत्यं भवति सान्निध्यं कवचस्तवनान्तरात् ॥ ५॥

यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम् ॥ १४॥

श्रद्धयाऽश्रद्धयावापि पठनात् कवचस्य यत् । सर्वसिद्धिमवाप्नोति यदयन्मनसि रोचते ।।

साधक कुबेर के जीवन की तरह जीता है और हर जगह विजयी होता है। साधक चिंताओं, दुर्घटनाओं और बीमारियों से मुक्त जीवन जीता है।

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

वामदेवो वनान्ते च वने घोरस्तथाऽवतु bhairav kavach ॥ ९॥



हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

नाख्येयं नरलोकेषु सारभूतं सुरप्रियम्।।

बटुक भैरव कवच का व्याख्यान स्वयं महादेव ने किया है। जो इस बटुक भैरव कवच का अभ्यास करता है, वह सभी भौतिक सुखों को प्राप्त करता है।

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

Report this wiki page